मंगलवार, 14 सितंबर 2021

।। *ऋणमोचन मंगलस्तोत्रम्* ।।

।। *ऋणमोचन मंगलस्तोत्रम्* ।। 

मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रद:। 
स्थिरासनो महाकाय: सर्वकर्मविरोधक:।। 

लोहितो लोहिताक्षश्च सामगानां कृपाकरः। 
धरात्मज: कुंजौ भौमो भूतिदो भूमिनंदन:।। 

धरणीगर्भसंभूतं विद्युत्कान्ति समप्रभम् । 
कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम्। 

अंगारको यमश्चैव सर्वरोगापहारक:। 
वृष्टे: कर्ताऽपहर्ता च सर्वकामफलप्रद:।। 

एतानि कुंजनामानि नित्यं य: श्रद्धया पठेत्। 
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ।। 

स्तोत्रमंगारकस्यैतत्पठनीयं सदा नृभि:। 
न तेषां भौमजा पीड़ा स्वल्पाऽपि भवति क्वचित्

अंगारको महाभाग भगवन्भक्तवत्सल। 
त्वां नमामि ममाशेषमृणमाशु विनाशय:।। 

ऋणरोगादिदारिद्रयं ये चान्ये ह्यपमृत्यव:। 
भयक्लेश मनस्तापा: नश्यन्तु मम सर्वदा।। 

अतिवक्र दुराराध्य भोगमुक्तजितात्मन:। 
तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात्।। 

विरञ्चि शक्रविष्णुनां मनुष्याणां तु कथा। 
तेन त्वं सर्वसत्वेन ग्रहराजो महाबल:।। 

पुत्रां देहि धनं देहि त्वामस्मि शरणं गत:। 
ऋणदारिद्रय दु:खेन शत्रूणां च भयात्तत:।। 

एभिर्द्वादशभि: श्लोकैर्य: स्तौति च धरासुतम्। 
महतीं श्रियमाप्नोति ह्यपरो धनदो युवा:। 

।। इति श्रीस्कन्दपुराणे भार्गवप्रोक्त ऋणमोचन मंगलस्तोत्रम् ।। 
*श्री रांदल ज्योतिष कार्यालय* पंडयाजी सुरेन्द्रनगर गुजरात राज्य सम्पर्क सुत्रम +९१९८२४४१७०९०/+९१७८०२००००३३...

0 टिप्पणियाँ:

एक टिप्पणी भेजें

सदस्यता लें टिप्पणियाँ भेजें [Atom]

<< मुख्यपृष्ठ