शनिवार, 14 मई 2022

मोहनकवचम्

मोहनकवचम् 

ईश्वर उवाच -
त्रिकालं गोपितं देवि कलिकाले प्रकाशितम् ।
न वक्तव्यं न द्रष्टव्यं तव स्नेहात् प्रकाश्यते ॥ १॥

काली दिगम्बरी देवि जगन्मोहनकारिणी ।
तच्छृणुष्व महादेवि त्रैलोक्यमोहनन्त्विदम् ॥ २॥

अस्य महाकालभैरव ऋषिः, अनुष्टुप्छन्दः,
श्मशानकालिका देवता, सर्वमोहने विनियोगः ।
ऐं क्रीं क्रूं क्रः स्वाहा विवादे पातु मां सदा ।
क्लीं दक्षिणकालिकादेवतायै सभामध्ये जयप्रदा ॥ ३॥

क्रीं क्रीं श्यामाङ्गिन्यै शत्रु मारय मारय ।
ह्रीं क्रीं क्रीं क्लीं त्रैलोक्यं वशमानय ॥ ४॥

ह्रीं श्रीं क्री मां रक्ष रक्ष विवादे राजगोचरे ।
द्वाविंशत्यक्षरी ब्रह्म सर्वत्र रक्ष मां सदा ॥ ५॥

कवचे वर्जिते यत्र तत्र मां पातु कीलका ।
सर्वत्र रक्ष मां देवि श्यामा तूग्रस्वरूपिणी ॥ ६॥

एतेषां परमं मोहं भवद्भाग्ये प्रकाशितं
सदा यस्तु पठेद्वापि त्रैलोक्यं वशमानयेत् ॥ ७॥

इदं कवचमज्ञात्वा पूजयेद्घोररूपिणीम् ।
सर्वदा स महाव्याधिपीडितो नात्र संशयः ॥ ८॥

अल्पायुः स भवेद्रोगी कथितं तव नारद ।
धारणं कवचस्यास्य भूर्जपत्रे विशेषतः ॥ ९॥

सयन्त्रं कवचं धृत्वा इच्छासिद्धिः प्रजायते ।
शुक्लाष्टम्यां लिखेन्मन्त्रं धारयेत् स्वर्णपत्रके ॥ १०॥

कवचस्यास्य माहात्म्यं नाहं वक्तुं महामुने ।
शिखायां धारयेद्योगी फलार्थी दक्षिणे भुजे ॥ ११॥

इदं कल्पद्रुमं देवि तव स्नेहात् प्रकाश्यते ।
गोपनीयं प्रयत्नेन पठनीयं महामुने ॥ १२॥

श्रीविष्णुरुवाच -
इत्येवं कवचं नित्यं महालक्ष्मि प्रपठ्यताम् ।
अवश्यं वशमायाति त्रैलोक्यं सचराचरम् ॥ १३॥

शिवेन कथितं पूर्वं नारदे कलहास्पदे ।
तत्पाठान्नारदेनापि मोहितं सचराचरम् ॥ १४॥

इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे मोहनकवचं समाप्तम् ।
चतुर्दशः पटलः

0 टिप्पणियाँ:

एक टिप्पणी भेजें

सदस्यता लें टिप्पणियाँ भेजें [Atom]

<< मुख्यपृष्ठ