मंगलवार, 1 सितंबर 2020

*पुरुषसूक्तम *

 *पुरुषसूक्तम्*
ॐसहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमि (गूं) सर्वतस्पृत्वात्यतिष्ठ द्दशाङ्गुलम् ।। १ ।।
पुरुषऽएवेद  (गूं) सर्वञ्यद्भूतव्यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२ ॥ एतावानस्य महिमातो ज्यायाँश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्या मृतन्दिवि ॥३ ॥
 त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । ततो विष्वड्ंव्यक्रामत्साशनानशनेऽअभि ॥४ ॥
ततो विराडजायत विराजोऽ अधि पूरुषः । 
स जातोऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५ ॥ तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् । पशूंस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥६ ॥
तस्माद्यज्ञात् सर्वहुतऽऋचः सामानि जज्ञिरे । छन्दाँ (गूं)
सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥७ ॥ तस्मादश्वाऽअजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्तस्माज्जाता ऽअजावयः।।८ ।। 
 तंयज्ञं बर्हिषि प्रौक्षन् पुरुषजातमग्रतः । तेन देवाऽअयजन्त साध्याऽऋषयश्च ये ॥६ ॥
 यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्यासीत्किम्बाहू किमूरू पादाऽउच्यते ॥ १०॥ 
ब्राह्मणोऽ स्य मुखमासीद् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्या (गूं) शूद्रोऽअजायत ।। ११॥ 
चन्द्रमा मनसो जातश्चक्षोः सूर्योऽअजायत । श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत।।१२ ।। 
नाभ्याड आसीदन्तरिक्ष (गूं)शीर्ष्णो द्यौः समवर्त्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ २ ऽअकल्पयन् ।। १३॥ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽ स्यासीदाज्यङ्ग्रीष्मऽइध्मः शरद्धविः ।। १४ ॥ 
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । देवा यद्यज्ञन्तन्वानाऽअबध्नन् पुरुषं पशुम् ।। १५॥ 
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः।।१६ ।। अद्भ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्त्तताग्रे । तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥ १७॥ वेदाहमेतं पुरुषं महान्तमादित्यवर्णन्तमसः परस्तात् । तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ १८॥प्रजापतिश्चरति गर्भेऽअन्तरजायमानो बहुधा वि जायते । तस्य योनिं परि पश्यन्ति धीरास्तस्मिन्ह तस्थुर्भुवनानि विश्वा ॥१६ ॥ यो देवेभ्यऽआतपति यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥२० ॥ रुचं ब्राह्मजनयन्तो देवाऽअग्रे तदब्रुवन् । यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवाऽ असन्वशे ॥२१ ॥ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्चिनौ व्यात्तम् । इष्णन्निषाणामुं मऽइषाण सर्वलोकं मऽ इषाण ॥२२ ॥...


 

0 टिप्पणियाँ:

एक टिप्पणी भेजें

सदस्यता लें टिप्पणियाँ भेजें [Atom]

<< मुख्यपृष्ठ