मंगलवार, 6 अगस्त 2019

जय शंकर

॥ उपमन्युकृतशिवस्तोत्रम् ॥
श्रीगणेशाय नमः ।
जय शङ्कर पार्वतीपते मृड शम्भो शशिखण्डमण्दन । मदनान्तक भक्तवत्सल प्रियकैलास दयासुधाम्बुधे ॥ १॥ सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः । शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥ २॥ महतः परितः प्रसर्पतस्तमसो दर्शनभेदिनो भिदे । दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥ ३॥ न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः । कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु नः ॥ ४॥ त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता न हि वक्तुमीश सा । मधुरं हि पयः स्वभावतो ननु किदृक्सितशर्करान्वितम् ॥ ५॥ सविषोऽप्यमृतायते भवाञ्छवमुण्डाभरणोऽपि पावनः । भव एव भवान्तकः सतां समदृष्टिर्विषमेक्षणोऽपि सन् ॥ ६॥ अपि शूलधरो सतां निरामयो दृढवैराग्यरतोऽपि रागवान् । अपि भैक्ष्यचरो महेश्वरश्चरितं चित्रमिदं हि ते प्रभो ॥ ७॥ वितरत्यभिवाञ्छितं दृशा परिदृष्टः किल कल्पपादपः । हृदये स्मृत एव धीमते नमतेऽभीष्टफलप्रदो भवान् ॥ ८॥ सहसैव भुजङ्गपाशवान्विनिगृह्णाति न यावदन्तकः । अभयं कुरु तावदाशु मे गतजीवस्य पुनः किमौषधैः ॥ ९॥ सविषैरिव भीमपन्नगैर्विषयैरेभिरलं परिक्षतम् । अमृतैरिव संभ्रमेण मामभिषिञ्चाशु दयावलोकनैः ॥ १०॥ मुनयो बहवोऽद्य धन्यतां गमिता स्वाभिमतार्थदर्शिनः । करुणाकर येन तेन मामवसन्नं ननु पश्य चक्षुषा ॥ ११॥ प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम् । विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत् ॥ १२॥ बहवो भवताऽनुकम्पिताः किमितीशान न मानुकम्पसे । दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥१३॥ अशुचिं यदि मानुमन्यसे किमिदं मूर्ध्नि कपालदाम ते । उत शाठ्यमसाधुसङ्गिनं विषलक्ष्मासि न किं द्विजिह्वधृक्॥ १४॥ क्व दृशं विदधामि किं करोम्यनुतिष्ठामि कथं भयाकुलः । क्व नु तिष्ठसि रक्ष रक्ष मामयि शम्भो शरणागतोऽस्मि ते ॥ १५॥ विलुठाम्यवनौ किमाकुलः किमुरो हन्मि शिरश्छिनद्मि वा । किमु रोदिमि रारटीमि किं कृपणं मां न यदीक्षसे प्रभो ॥ १६॥ शिव सर्वग शर्व शर्मदं प्रणतो देव दयां कुरुष्व मे । नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोऽस्तु ते ॥ १७॥ शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका । शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥ १८॥ उपमन्युकृतं स्तवोत्तमं जपतः शम्भुसमीपवर्तिनः । अभिवाञ्छितभाग्यसम्पदः परमायुः प्रददाति शङ्करः ॥ १९॥ उपमन्युकृतं स्तवोत्तमं प्रजपेद्यस्तु शिवस्य सन्निधौ । शिवलोकमवाप्य सोऽचिरात्सह तेनैव शिवेन मोदते ॥ २०॥ इत्युपमन्युकृतं शिवस्तोत्रं सम्पूर्णम् ।

0 टिप्पणियाँ:

एक टिप्पणी भेजें

सदस्यता लें टिप्पणियाँ भेजें [Atom]

<< मुख्यपृष्ठ