॥ अथ वपनम् ॥
॥ अथ वपनम् ॥
सर्वान् केशान्समुद्धृत्य छेदयेद् अंगुलद्वयम्। एवमेव तु नारीणां मुंडनं शिरसः स्मृतम्॥
न स्त्रिया वपनं कार्यं न च वीरासनं स्मृतम्। न च गोष्ठे निवासोऽस्ति न गच्छन्तीं अनुव्रजेत्॥
राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः। अकृत्वा वपनं तेषां प्रायश्चित्तं विनिर्दिशेत्॥
केशानां रक्षणार्थाय द्विगुणं व्रतमादिशेत्। द्विगुणे तु व्रते चीर्णे द्विगुणा व्रतदक्षिणा॥ (नारद.पू. १४/५०-५४)
राजा वा राजपुत्रो वा तथैव च बहुश्रुतः॥ केशानां वपनं कार्यं प्रायश्चित्तं समाचरेत्॥ केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत्॥ जपहोमैस्तथा दानैः प्रकुर्याद्देहशोधनं॥
संकल्पः अत्राद्य महा मांङ्गल्य फलप्रद मसोत्तमे...... मासे..... पक्षे ... तिथौ .... वासरे... मम शरीर सन्तान कलत्र कुटुम्ब चतुष्पद सकल रोग दोष व्याधि विनाशनार्थं यः कोपि बाधां करोति तस्य मोक्षार्थं प्रेतबलि श्राद्धकर्म निमित्तं वपनमहं करिष्ये॥ ततः शिरसि हस्तं निधाय॥ तत्र मन्त्रः॥
यानि कानि च पापानि ब्रह्महत्यासमानि च। केशानाश्रित्य तिष्ठन्ति तस्मात्केशान्वपाम्यहम्॥१॥
आत्मनः शुद्धिकामो वा पितृणां तृप्तिहेतवे। वपनं कारयिष्यामि तीरेहं तव सन्निधौ॥२॥
महापापोपपापाभ्यां केशलोमनखादिना। क्षुरादिछिन्नसर्वांगास्ते मे दोषाः पतन्त्वधः॥३॥
इति मन्त्रेण शिखाकक्षोपस्थवर्जं नखरोमाणि वापयित्वा॥ प्रथमतो दक्षिण कर्णमारभ्य वामकर्णपर्यन्तमुदक्संस्थं केशवपनम्॥
ततः श्मश्रुरोम्णां क्रमेणोदक्संस्थवपनम्॥ केषांचिन्मते दक्षिणश्मश्चमारभ्य वामश्मश्रुपर्यन्तमादौ ततो दक्षिण कर्णं आरभ्य वामकर्णे समाप्तिर्यथा भवति तथा केशानां वपनम्॥
श्री भगीरथ आर.पण्ड्याजी
ज्योतिष ओर कर्मकांड के ज्ञाता
श्री रांदल ज्योतिष कार्यालय
सुरेन्द्रनगर गुजरात
संपर्क सुत्र +919824417090
दूरभाष क्रमांक +917802000033
श्री रांदल ज्योतिष कार्यालय सुरेंद्रनगर श्री भागीरथ भाई आर. पंड्या कुछ समय में प्रेतबली श्राद्ध, भूतबली श्राद्ध, नागबली श्राद्ध, वृषोत्सर्ग, त्रिपिंडी श्राद्ध, महालया श्राद्ध, नारायण बलि श्राद्ध और अंत्येष्टि श्राद्ध विधान का पुस्तक प्रकाशन श्री रांंदल ज्योतिष कार्यालय सुरेंद्रनगर
से किया जाएगा...
શ્રી રાંદલ જ્યોતિષ કાર્યાલય સુરેન્દ્રનગર શ્રી ભગીરથ ભાઈ આર. પંડ્યા થોડા સમય મા પ્રેતબલી શ્રાદ્ધ , ભુતબલી શ્રાદ્ધ, નાગબલી શ્રાદ્ધ, વૃષોત્સર્ગ , ત્રિપીંડી શ્રાદ્ધ, મહાલય શ્રાદ્ધ , નારાયણ બલી શ્રાદ્ધ અને અંત્યેષટી શ્રાદ્ધ વિધાન ની પુસ્તક પ્રકાશન શ્રી રાંદલ જ્યોતિષ કાર્યાલય સુરેન્દ્રનગર થી કરવામાં આવશે...
2 टिप्पणियाँ:
આપના મંતવ્ય ભુદેવો જણાવશો હર હર મહાદેવ....
*योऽनुबद्धानि कर्माणि, यः करोति न संशयः।*
*तस्मात्सर्वप्रयत्नेन, प्रशंसन्ति विशेषतः॥*
💐🌿🪻🍃🌸🪴🌹🍀🌷☘️🪷🌳
जो व्यक्ति परिश्रमपूर्वक और बिना किसी संदेह के कर्म करता है,
उनके सभी प्रयासों की विशेष रूप से सराहना की जाती है।
🪷🌱🪸🌳🥀🌺🌲🍁🌾🍄🌵🌷
One who performs actions diligently and without doubt,
Is especially praised for all their efforts.
*🍂🎄🌻 🌿🌻🎄🍂*
एक टिप्पणी भेजें
सदस्यता लें टिप्पणियाँ भेजें [Atom]
<< मुख्यपृष्ठ