बुधवार, 27 जुलाई 2022

।। श्रीशिवपञ्चकम् ।।

।। श्रीशिवपञ्चकम् ।।
(१)कैलासौकाः कमनकमनः कोटिकन्दर्पकाशःकण्ठेकालः करककरजः कम्रकंकालमालः।क्रीडाक्लान्तः कलिकलुषकृत् कालकालः करालःकान्ताकान्तः कलयतु कुलं नौमि तं कृत्तिकायम्।।
(२)चूर्णीचूडं चिकुररुचिरं चर्मचेलं प्रचण्डंचन्द्रापीडं चतुरचरितं चन्दनाचर्च्चिताङ्गम्।चञ्चच्छूलं चपलचरणं चारुरूपं चरेशंचण्डीनाथं चरचयचरं नौमि चण्डेश्वरं तम्।।(३)दक्षद्वेषं दलितदनुजं दग्धकन्दर्पदर्पंदुर्भाग्यघ्नं द्विरदवदनप्राणदं दन्तिदण्डम्।दुर्गादारं दरदमनकं दीनबन्धुं दयालुंदैन्यं द्यन्तं दहननयनं नौमि तं देवदेवम्।।(४)नित्यानन्दं नटननिपुणं नन्ददं नन्दिनाथंनागानन्दं नगपतिनतं नायकं नाकवन्द्यम्।नीलप्राशं नगनिलयिनं निर्जरं निर्जराणां नग्नाकारं नरमुनिनुतं तं निलिम्पं नमामि।।
(५)पांशुप्रेमी पटविरहितः पर्वती पावकाक्षःपत्नीसक्तः प्रमथगणपः पार्वतीपुत्रपालः।पापध्वंसी पतितजनताप्राणपाता पिनाकीपृथ्वीपूज्यः प्रभुपशुपतिः पञ्चवक्त्रः प्रपातु।।
ॐ नमः शिवाय  श्री रांदल ज्योतिष कार्यालय सुरेन्द्रनगर पंड्याजी+919824417090/+917802000033...

रविवार, 17 जुलाई 2022

॥ श्रीसूर्यसहस्रनामस्तोत्रम् १ ॥

॥ श्रीसूर्यसहस्रनामस्तोत्रम् १ ॥
     🙏🙏🌞🙏🙏
। अथ भविष्यपुराणान्तर्गत-सूर्यसहस्रनामस्तोत्रम् ।
ॐ विश्वजिद् विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः ।
विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः ॥ १॥

कालाश्रयः कालकर्ता कालहा कालनाशनः ।
महायोगी महाबुद्धिर्महात्मा सुमहाबलः ॥ २॥

प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः ।
भूतभव्यो भावितात्मा भूतान्तःकरणः शिवः ॥ ३॥

शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः ।
वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥ ४॥

वाक्प्राणः परमः प्राणः प्रीतात्मा प्रियतः प्रियः ।
नयः सहस्रपात् साधुर्दिव्यकुण्डलमण्डितः ॥ ५॥

अव्यङ्गधारी धीरात्मा प्रचेता वायुवाहनः ।
समाहितमतिर्धाता विधाता कृतमङ्गलः ॥ ६॥

कपर्दी कल्पकृद्रुद्रः सुमना धर्मवत्सलः ।
समायुक्तो विमुक्तात्मा कृतात्मा कृतिनांवरः ॥ ७॥

अविचिन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः ।
कान्तः कामादिरादित्यो नियतात्मा निराकुलः ॥ ८॥

कामः कारुणिकः कर्ता कमलाकरबोधनः ।
सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तमः ॥ ९॥

सञ्जीवनो जीवनाथो जगज्जीवो जगत्पतिः ।
अजयो विश्वनिलयः संविभागो वृषध्वजः ॥ १०॥

वृषाकपिः कल्पकर्ता कल्पान्तकरणो रविः ।
एकचक्ररथो मौनी सुरथो रथिनांवरः ॥ ११॥

अक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः ।
दिव्यकृद् दिनकृद् देवो देवदेवो दिवस्पतिः ॥ १२॥

धीरानाथो हविर्होता दिव्यबाहुर्दिवाकरः ।
यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावहः ॥ १३॥

परापरज्ञस् तरणिरंशुमाली मनोहरः ।
प्राज्ञः प्रजापतिः सूर्यः सविता विष्णुरंशुमान् ॥ १४॥

सदागतिर्गन्धबाहुर्विहितो विधिराशुगः ।
पतङ्गः पतगः स्थाणुर्विहङ्गो विहगो वरः ॥ १५॥

हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः ।
त्र्यम्बकः सर्वदमनो भावितात्मा भिषग्वरः ॥ १६॥

आलोककृल्लोकनाथो लोकालोकनमस्कृतः ।
कालः कल्पान्तको वह्निस्तपनः सम्प्रतापनः ॥ १७॥

विरोचनो विरूपाक्षः सहस्राक्षः पुरन्दरः ।
सहस्ररश्मिर्मिहिरो विविधाम्बरभूषणः ॥ १८॥

खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः ।
श्रीमांश्च शिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः ॥ १९॥

श्रीकण्ठः श्रीधरः श्रीमान् श्रीनिवासो वसुप्रदः ।
कामचारो महामायो महेशो विदिताशयः ॥ २०॥

तीर्थक्रियावान् सुनयो विभवो भक्तवत्सलः ।
कीर्तिः कीर्तिकरो नित्यः कुण्डली कवची रथी ॥ २१॥

हिरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः ।
बुद्धिमान् अमरश्रेष्ठो रोचिष्णुः पातशासनः ॥ २२॥

समुद्रो धनदो धाता मान्धाता कश्मलापहः ।
तमोघ्नो ध्वान्तहा वह्निर्होतान्तःकरणो गुहः ॥ २३॥

पशुमान् प्रयतानन्दो भूतेशः श्रीमतांवरः ।
नित्योऽदितो नित्यरथः सुरेशः सुरपूजितः ॥ २४॥

अजितो विजयो जेता जङ्गमस्थावरात्मकः ।
जीवानन्दो नित्यकामी विजेता विजयप्रदः ॥ २५॥

पर्जन्योऽग्निः स्थितिस्थेयः स्थविरोऽणुर्निरञ्जनः ।
प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः ॥ २६॥

ध्रुवो मेधी महावीर्यो हंसः संसारतारकः ।
सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुताम्पतिः ॥ २७॥

मरुत्वान् दहनः स्पष्टा भगो भाग्योऽर्यमापतिः ।
वरुणांशो जगन्नाथः कृतकृत्यः सुलोचनः ॥ २८॥

विवस्वान् भानुमान् कार्यकारणं तेजसांनिधिः ।
असङ्गवामी तिग्मांशुर्धर्मादिर्दीप्तदीधितिः ॥ २९॥

सहस्रदीधितिर्भघ्नः सहस्रांशुर्दिवाकरः ।
गभस्तिमान् दीधितिमान् स्रग्विमान् अतुलद्युतिः ॥ ३०॥

भास्करः सुरकार्यज्ञः सर्वज्ञस् तीक्ष्णदीधितिः ।
सुरज्येष्ठः सुरपतिर्बहुज्ञोवचसाम्पतिः ॥ ३१॥

तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः ।
अहिमानूर्जितो धीमान् आमुक्तः कीर्तिवर्धनः ॥ ३२॥

महावैद्याग्रेणपतिर्गणेशो गणनायकः ।
तीव्रप्रतापनस् तापी तापनो विश्वतापनः ॥ ३३॥

कार्तस्वरो हृषीकेशः पद्मानन्दोऽभिनन्दितः ।
पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः ॥ ३४॥

अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणी विराट् ।
आमुक्तः कवची वाग्मी कञ्चुकी विश्वभावनः ॥ ३५॥

अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः ।
विगाहीरेणुरसहः समायुक्तः समाहितः ॥ ३६॥

धर्मकेतुर्धर्मरतिः संहर्ता संयमोयमः ।
प्रणतार्तिहरो वादी सिद्धकार्यो जनेश्वरः ॥ ३७॥

नभो विगाहनः सत्यः स्थामसः सुमनो हरः ।
हारी हरिर्हरो वायुरृतुः कालानलद्युतिः ॥ ३८॥

सुखसेव्यो महातेजा जगतामन्तकारणम् ।
महेन्द्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः ॥ ३९॥

सहस्रकल आयुष्मान् अरोषः सुखदः सुखी ।
व्याधिहा सुखदः सौख्यं कल्याणः कल्पिनांवरः ॥ ४०॥

आरोग्यकर्मणां सिद्धिर्वृद्धिरृद्धिरहस्पतिः ।
हिरण्यरेता आरोग्यं विद्वान् बन्धुर्बुधो महान् ॥ ४१॥

प्रणवान् धृतिमान् धर्मो धर्मकर्ता रुचिप्रदः ।
सर्वप्रियः सर्वसहः सर्वशत्रुनिवारुणः ॥ ४२॥

प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृतिः ।
केयूरभूषणोद्भासी भासितो भासनोऽनलः ॥ ४३॥

शरण्यार्तिहरो होता खद्योतः खगसत्तमः ।
सर्वद्योतोऽमवद्द्योतः सर्वद्युतिकरोऽमलः ॥ ४४॥

कल्याणः कल्याणकरः कल्पः कल्पकरः कविः ।
कल्याणकृत् कल्पवपुः सर्वकल्याणभाजनः ॥ ४५॥

शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रशमप्रियः ।
उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः ॥ ४६॥

वर्चस्वी वर्चसामीशस् त्रैलोक्येशो वशानुगः ।
तेजस्वी सुयशावर्णिर्वर्णाध्यक्षो बलिप्रियः ॥ ४७॥

यशस्वी वेदनिलयस् तेजस्वी प्रकृतिस्थितः ।
आकाशगः शीघ्रगतिराशुगः श्रुतिमान् खगः ॥ ४८॥

गोपतिर्ग्रहदेवेशो गोमान् एकः प्रभञ्जनः ।
जनिताप्रजगण्डीवो दीपः सर्वप्रकाशकः ॥ ४९॥

कर्मसाक्षी योगनित्यो नभस्वान् असुरान्तकः ।
रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः ॥ ५०॥

मरीचिमाली सुमतिः कृतातिथ्योऽविशेषतः ।
शिष्टाचारः शुभाकारः स्वाचारा चारतत्परः ॥ ५१॥

मन्दारो माठरो रेणुः क्षोभणः पक्षिणाङ्गुरुः ।
स्वविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः ॥ ५२॥

महाश्वेता प्रियो ज्ञेयः सामगो मोददायकः ।
सर्ववेदप्रगीतात्मा सर्ववेदो गयालयः ॥ ५३॥

वेदमूर्तिश्चतुर्वेदो वेदभृद् वेदपारगः ।
क्रियावान् अतिरोचिष्णुर्वरीयांश्च वरप्रदः ॥ ५४॥

व्रतधारी व्रतधरो लोकबन्धुरलङ्कृतः ।
अलङ्काराक्षरो दिव्यविद्यावान् विदिताशयः ॥ ५५॥

अकारो भूषणो भूष्यो भूष्णुर्भवनपूजितः ।
चक्रपाणिर्वज्रधरः सुवेशो लोकवत्सलः ॥ ५६॥

राज्ञीपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः ।
अन्धकारापहः श्रेष्ठो युगावर्तो युगादिकृत् ॥ ५७॥

अप्रमेयः सदायोगी निरहङ्कार ईश्वरः ।
शुभप्रदः शुभशोभा शुभकर्मा शुभास्पदः ॥ ५८॥

सत्यवान् धृतिमान् अर्च्यो ह्यकारो वृद्धिदोऽनलः ।
बलभृद् बलगो बन्धुर्बलवान् हरिणांवरः ॥ ५९॥

अनङ्गोऽनागराणिन्द्रः पद्मयोनिर्गणेश्वरः ।
संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः ॥ ६०॥

पद्मेक्षरः पद्मयोनिः प्रभवोऽनसरद्युतिः ।
सुमूर्तिः सुमतिः सोमो गोविन्दो जगदादिजः ॥ ६१॥

पीतवासाः कृष्णवासा दिग्वासातीन्द्रियो हरिः ।
अतीन्द्रोऽनेकरूपात्मा स्कन्दः परपुरञ्जयः ॥ ६२॥

शक्तिमान् सूरधृग् भास्वान् मोक्षहेतुरयोनिजः ।
सर्वदर्शोऽदितो दर्शो दुःस्वप्नाशुभनाशनः ॥ ६३॥

माङ्गल्यकर्ता करणिर्वेगवान् कश्मलापहः ।
स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः ॥ ६४॥

विश्वकर्मा महाशक्तिर्ज्योतिरीशविहङ्गमः ।
विचक्षणो दक्ष इन्द्रः प्रत्यूहः प्रियदर्शनः ॥ ६५॥

अश्विनौ वेदनिलयो वेदविद् विदिताशयः ।
प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः ॥ ६६॥

कुबेरसुरथः स्कन्दो महितोऽभिहितो गुहुः ।
ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डनः ॥ ६७॥

भास्करः सततानन्दो नन्दनो नन्दिवर्धनः ।
मङ्गलोऽप्यथ मङ्गलवान् माङ्गल्योऽमङ्गलापहः ॥ ६८॥

मङ्गलाचारचरितः शीर्णः सर्वव्रतो व्रती ।
चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा ॥ ६९॥

अकिञ्चनः सत्यसन्धो निर्गुणो गुणवान् गुणी ।
सम्पूर्णः पुण्डरीकाक्षो विधेयो योगतत्परः ॥ ७०॥

सहस्रांशुः क्रतुपतिः सर्वस्वं सुमतिः सुवाक् ।
सुभामनो माल्यदामा घृताहारो हरिप्रियः ॥ ७१॥

ब्रह्मप्रचेता प्रथितः प्रतीतात्मा स्थिरात्मकः ।
शतबिन्दुः शतमखो गरीयान् अनलप्रभुः ॥ ७२॥

धीरो महत्तरो धन्यः पुरुषः पुरुषोत्तमः ।
विद्याधराधिराजोऽहिविद्यावान् भूतिदस्थितः ॥७३॥

अनिर्देश्यवपुः श्रीमान् विश्वात्मा बहुमङ्गलः ।
सुस्थितः सुरथः स्वर्णो मोक्षाधारनिकेतनः ॥ ७४॥

निर्द्वन्द्वो द्वन्द्वहा सर्गः सर्वगः सम्प्रकाशयः ।
दयालुः सूक्ष्मरीः शान्तिः क्षेमाक्षेमस्थितिप्रियः ॥ ७५॥

भूतरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः ।
महावराहः प्रियकृद् धाता भोक्ताभयप्रदः ॥ ७६॥

चतुर्वेदधरो नित्यो विनिद्रो विविधाशनः ।
चक्रवर्ती धृतिकरः सम्पूर्णोऽथ महेश्वरः ॥ ७७॥

विचित्ररथ एकाकी सप्तसप्तिः परात्परः ।
सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः ॥ ७८॥

निष्कलः पुष्करनिभो वसुमान् वासवप्रियः ।
वसुमान् वासवस्वामी वसुराता वसुप्रदः ॥ ७९॥

बलवान् ज्ञानवांस्तत्त्वम् ओङ्कारस् तृषुसंस्थितः ।
सङ्कल्पयोनिर्दिनकृद् भगवान् कारणावहः ॥ ८०॥

नीलकण्ठो धनाध्यक्षश्चतुर्वेदप्रियंवदः ।
वषट्कारो हुतं होता स्वाहाकारो हुताहुतिः ॥ ८१॥

जनार्दनो जनानन्दो नरो नारायणोऽम्बुदः ।
स्वर्णाङ्गक्षपणो वायुः सुरा सुरनमस्कृतः ॥ ८२॥

विग्रहो विमलो बिन्दुर्विशोको विमलद्युतिः ।
द्योतितो द्योतनो विद्वान् विविद्वान् वरदो बली ॥ ८३॥

धर्मयोनिर्महामोहो विष्णुभ्राता सनातनः ।
सावित्रीभावितो राजा विसृतो विघृणी विराट् ॥ ८४॥

सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः ।
सम्पन्नोऽथ जगन्नाथः सुमनाः शोभनप्रियः ॥ ८५॥

सर्वात्मा सर्वकृत् सृष्टिः सप्तिमान् सप्तमीप्रियः ।
सुमेधा माधवो मेध्यो मेधावी मधुसूदनः ॥ ८६॥

अङ्गिरा गतिकालज्ञो धूमकेतुसुकेतनः ।
सुखी सुखप्रदः सौख्यं कामी कान्तिप्रियो मुनिः ॥ ८७॥

सन्तापनः सन्तपन आतपी तपसाम्पतिः ।
उग्रश्रवा सहस्रोस्रः प्रियङ्कारो प्रियङ्करः ॥ ८८॥

प्रीतो विमन्युरम्भोदो जीवनो जगताम्पतिः ।
जगत्पिता प्रीतमनाः सर्वः शर्वो गुहावलः ॥ ८९॥

सर्वगो जगदानन्दो जगन्नेता सुरारिहा ।
श्रेयः श्रेयस्करो ज्यायानुत्तमोत्तम उत्तमः ॥ ९०॥

उत्तमोऽथ महामेरुर्धारणो धरणीधरः ।
धाराधरो धर्मराजो धर्माधर्मप्रवर्तकः ॥ ९१॥

रथाध्यक्षो रथपतिस् त्वरमाणोऽमितानलः ।
उत्तरोऽनुत्तरस् तापी तारापतिरपाम्पतिः ॥ ९२॥

पुण्यसङ्कीर्तनः पुण्यो हेतुर्लोकत्रयाश्रयः ।
स्वर्भानुर्विहगारिष्टो विशिष्टोत्कृष्टकर्मकृत् ॥ ९३॥

व्याधिप्रणाशनः क्षेमः शूरः सर्वजिताम्बरः ।
एकनाथो रथाधीशः शनैश्चरपितासितः ॥ ९४॥

वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रतः ।
प्रलम्बहारः सञ्चारी प्रद्योतो द्योतितोऽनलः ॥ ९५॥

सन्तानकृत् परो मन्त्रो मन्त्रमूर्तिर्महाबलः ।
श्रेष्ठात्मा सुप्रियः शम्भुर्महतामीश्वरेश्वरः ॥ ९६॥

संसारगतिविच्छेता संसारार्णवतारकः ।
सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः ॥ ९७॥

धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः ।
लोकसाक्षी लोकगुरुर्लोकेशश् छन्दवाहनः ॥ ९८॥

धर्मरूपः सूक्ष्मवायुर्धनुष्पाणिर्धनुर्धरः ।
पिनाकधृन् महोत्साहो नैकमायो महाशनः ॥ ९९॥

वारः शक्तिमतांश्रेष्ठः सर्वशस्त्रभृतांवरः ।
ज्ञानगम्यो दुराराध्यो लोहिताङ्गोऽरिमर्दनः ॥ १००॥

अनन्तो धर्मदो नित्यो धर्मकृच्चित् त्रिविक्रमः ।
दैवत्रस् त्र्यक्षरो मध्यो नीलाङ्गो नीललोहितः ॥ १०१॥

एकोऽनेकस् त्रयीव्यासः सविता समितिञ्जयः ।
शार्ङ्गधन्वानलो भीमः सर्वप्रहरणायुधः ॥ १०२॥

परमेष्ठी परञ्ज्योतिर्नाकपाली दिवस्पतिः ।
वदान्यो वासुकिर्वैद्य आत्रेयोऽतिपराक्रमः ॥ १०३॥

द्वापरः परमोदारः परमब्रह्मचर्यवान् ।
उद्दीप्तवेषो मुकुटी पद्महस्तोऽहिमांशुभृत् ॥ १०४॥

स्मितः प्रसन्नवदनः पद्मोदरनिभाननः ।
सायन्दिवा दिव्यवपुरनिर्देश्यो महारथः ॥ १०५॥

महारथो महानीशः शेषः सत्त्वरजस्तमः ।
धृतातपत्रः प्रतिमो विमर्शी निर्णयस्थितः ॥ १०६॥

अहिंसकः शुद्धमतिरद्वितीयो विमर्दनः ।
सर्वदो धनदो मोक्षो विहारी बहुदायकः ॥ १०७॥

ग्रहनाथो ग्रहपतिर्ग्रहेशस् तिमिरापहः ।
मनो हरवपुः शुभ्रः शोभनः सुप्रभाननः ॥ १०८॥

सुप्रभः सुप्रभाकारः सुनेत्रो निक्षुभापतिः ।
राज्ञीप्रियः शब्दकरो ग्रहेशस् तिमिरापहः ॥ १०९॥

सैंहिकेयरिपुर्देवो वरदो वरनायकः ।
चतुर्भुजो महायोगी योगीश्वरपतिस् तथा ॥ ११०॥

अनादिरूपोऽदितिजो रत्नकान्तिः प्रभामयः ।
जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डलः ॥ १११॥

एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् ।
निरालम्बो गगनरो धर्मकर्मप्रभावकृत् ॥ ११२॥

धर्मात्मा कर्मणांसाक्षी प्रत्यक्षः परमेश्वरः ।
मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ ११३॥

आधारभूको रतिमांस्तथा च धनधान्यकृत् ।
पापसन्तापसंहर्ता मनोवाञ्छितदायकः ॥ ११४॥

लोकहर्ता राज्यदायी रमणीयगुणोऽनृणी ।
कालत्रयानन्तरूपो मुनिवृन्दनमस्कृतः ॥ ११५॥

सन्ध्यारागकरः सिद्धः सन्ध्यावन्दनवन्दितः ।
साम्राज्यदाननिरतः समाराधनतोषवान् ॥ ११६॥

भक्तदुःखक्षयकरो भवसागरतारकः ।
भयापहर्ता भगवान् अप्रमेयपराक्रमः ॥ ११७॥

मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिपः ॥ ११८॥

॥ इति श्री भविष्ये महापुराणे सूर्यसहस्रनाम स्तोत्रं सम्पूर्णम्॥                                                                            श्री रांदल ज्योतिष कार्यालय सुरेन्द्रनगर पंड्याजी+919824417090/+917802000033...